B 82-13 Bhagavadgītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 82/13
Title: Bhagavadgītā
Dimensions: 22 x 11.5 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3994
Remarks:


Reel No. B 82-13 Inventory No. 7339

Title Bhagavadgītā

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.0 x 11.5 cm

Folios 44

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation bha. gī. and in the lower right-hand margin under the word rāma on the veso

Scribe Mahīpanārāyaṇa

Date of Copying VS 1905

Place of Copying Gomatitaṭa Haradīpura

Place of Deposit NAK

Accession No. 5/3994

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya nama (!)

atha śrībhagavadgītā liṣyate (!)

oṃ asya śrībhagavadgītāmālāmaṃtrasya bhagavān vedavyāsa ṛṣir anuṣṭup chaṃdaḥ śrīkṛṣṇaḥ paramātmā devatā aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣaseti (!) bījaṃ sarvadharmān parityajya mām ekaṃ śāraṇaṃ vrajeti śaktiḥ

ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca iti kīlakaṃ (fol. 1v1–4)

dhṛtarāṣṭra uvāca

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ

māmakāḥ pāṃḍavāś caiva kim akurvata saṃjaya 1 (fol. 2v7–8)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ

vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ 77

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ

tatra śrīr vijayo bhūtir dhruvā nītir matīr (!) mama 78 (fol. 44r4–6)

Colophon

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkrṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāmāṣṭādaśo [ʼ]dhyāyaḥ 18 śrīsaṃvat 1905 varṣe jyeṣṭhaśukladaśamī ravivāre || || liṣītāṃ (!) mahīpanārāyaṇapāṃḍe gomatitaṭe vāsaharadīpure bhagavatgītā samāptā || (fol. 44r6–9)

Microfilm Details

Reel No. B 82/13

Date of Filming not given

Exposures 45

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-08-2007

Bibliography